Friday, May 6, 2011

श्री नारायण कवच


|| श्री हरिः ||
अथ श्रीनारायणकवच ( श्रीमद्भागवत स्कन्ध 6 , अ. 8 )
राजोवाच
यया गुप्तः सहस्त्राक्षः सवाहान् रिपुसैनिकान् 
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ||1||
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् 
 यथाssततायिनः शत्रून् येन गुप्तोsजयन्मृधे   ||2||

श्रीशुक उवाच 
वृतः पुरोहितोस्त्वाष्ट्रो महेन्द्रायानुपृच्छते 

नारायणाख्यं वर्माह तदिहैकमनाः शृणु ||3||

विश्वरूप उवाच
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ् मुखः 

कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ||4||
नारायणमयं वर्म संनह्येद् भय आगते |
पादयोर्जानुनोरूर्वोरूदरे हृद्यथोरसि ||5||
मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत्  | 
  नमो नारायणायेति विपर्ययमथापि वा ||6||
करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया |
प्रणवादियकारन्तमङ्गुल्यङ्गुष्ठपर्वसु ||7||
न्यसेद् हृदय ङ्कारं विकारमनु मूर्धनि 
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् || 8||
वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु |
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुधः ||9||
सविसर्गं फडन्तं तत्  सर्वदिक्षु विनिर्दिशेत् 
  विष्णवे नम इति ||10|
आत्मानं परमं ध्यायेद ध्येयं षट्शक्तिभिर्युतम् 
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत ||11||

  हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे |
दरारिचर्मासिगदेषुचापाशान् दधानोsष्टगुणोsष्टबाहुः ||12||

जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरूणस्य पाशात् | 
स्थलेषु मायावटुवामनोsव्यात् त्रिविक्रमः खेवतु विश्वरूपः || 13 ||

दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोसुरयुथपारिः | 
विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ||14||

रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः | 
रामो द्रिकूटेष्वथ विप्रवासे सलक्ष्मणोsव्याद् भरताग्रजोsस्मान् || 15 ||

मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्च हासात् | 
दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबन्धात् || 16 ||

सनत्कुमारो वतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात् | 
देवर्षिवर्यः पुरूषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् || 17 ||

धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद् भयादृषभो निर्जितात्मा | 
यज्ञश्च लोकादवताज्जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः || 18 ||

द्वेपायनो भगवानप्रबोधाद् बुद्धस्तु पाखण्डगणात् प्रमादात् | 
कल्किः कले कालमलात् प्रपातु धर्मावनायोरूकृतावतारः || 19 ||

मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः | 
नारायण प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः || 20 ||

देवोsपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् |
 दोषे हृषीकेश उतार्धरात्रे निशीथ एकोsवतु पद्मनाभः || 21 ||

श्रीवत्सधामापररात्र  ईशः प्रत्यूष ईशोसिधरो जनार्दनः |
दामोदरोव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः || 22 ||

चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद् भगवत्प्रयुक्तम् |
दन्दग्धि दन्दग्ध्यरिसैन्यमासु कक्षं यथा वातसखो हुताशः || 23 ||

गदे शनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि |
कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् || 24 ||

त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन् | 
दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोरेर्हृदयानि कम्पयन् || 25 ||

त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि | 
चक्षूंसि चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् || 26 ||

यन्नो भयं ग्रहेभ्यो भूत् केतुभ्यो नृभ्य एव च | 
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंहोभ्य एव वा || 27 ||

सर्वाण्येतानि भगन्नामरूपास्त्रकीर्तनात् |
 प्रयान्तु संक्षयं सद्यो ये नः श्रेयः प्रतीपकाः || 28 ||
गरूड़ो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः 
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः  स्वनामभिः || 29 ||
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः |
बुद्धिन्द्रियमनः प्राणान् पान्तु पार्षदभूषणाः || 30 ||
यथा हि भगवानेव वस्तुतः सद्सच्च यत् |
सत्यनानेन नः सर्वे यान्तु नाशमुपाद्रवाः || 31 ||
यथैकात्म्यानुभावानां विकल्परहितः  स्वयम् |
भूषणायुद्धलिङ्गाख्या धत्ते शक्तीः स्वमायया ||32||
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः 
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः || 33 ||
विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः | 
प्रहापयँल्लोकभयं स्वनेन ग्रस्तसमस्ततेजः || 34 ||
मघवन्निदमाख्यातं  वर्म नारयणात्मकम् 
विजेष्यस्यञ्जसा येन दंशितोसुरयूथपान् || 35 ||
एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा 
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ||36 ||
न कुतश्चित भयं तस्य विद्यां धारयतो भवेत् |
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् || 37||
इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः 
योगधारणया स्वाङ्गं जहौ स मरूधन्वनि ||38||
तस्योपरि विमानेन गन्धर्वपतिरेकदा  | 
ययौ चित्ररथः स्त्रीर्भिवृतो यत्र द्विजक्षयः || 39 ||

गगनान्न्यपतत् सद्यः सविमानो ह्यवाक् शिराः |
स वालखिल्यवचनादस्थीन्यादाय विस्मितः |
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् || 40 ||

श्रीशुक उवाच
य इदं शृणुयात् काले यो धारयति चादृतः 

तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् || 41||
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः 
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्यमृधेसुरान् || 42 ||

No comments:

Post a Comment